Paramārthastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

परमार्थस्तवः

paramārthastavaḥ


kathaṃ stoṣyāmi te (taṃ) nāthamanutpannamanālayam |

lokopamāmatikrāntaṃ vākpathātītagocaram || 1 ||


tathāpi yādṛśo vā'si tathatārtheṣu gocaraḥ |

lokaprajñaptimāgamya stoṣye'haṃ bhaktito gurum || 2 ||


anutpannasvabhāvena utpādaste na vidyate |

na gatirnāgatirnātha abhāvāya namo'stu te || 3 ||


na bhāvo nāpyabhāvo'si nocchedo nāpi śāśvataḥ |

na nityo nāpyanityastvamadvayāya namo'stu te || 4 ||


na hyeko haritamāñjiṣṭho varṇaste nopalabhyate |

na pītaḥ śuklaḥ kṛṣṇo vā avarṇāya namo'stu te || 5 ||


na mahān nāpi hrasvo'si na dīrghaḥ parimaṇḍalaḥ |

apramāṇagatiṃ prāpto'pramāṇāya namo'stu te || 6 ||


na dūre nāpi vāsanne nākāśe nāpi vā kṣitau |

na saṃsāre na nirvāṇe asthitāya namo'stu te || 7 ||


asthitaḥ sarvadharmeṣu dharmadhātugatiṃ gataḥ |

parāṃ gambhīratāṃ prāpto gambhīrāya namo'stu te || 8 ||


evaṃ stute stuto bhūyādathavā kiṃ vata stutaḥ |

śūnyeṣu sarvadharmeṣu kaḥ stutaḥ kena vā stutaḥ || 9 ||


kastvāṃ śaknoti saṃstotumutpādavyayavarjitam |

yasya nānto na madhyaṃ vā grāhyagrāho na vidyate || 10 ||


na gataṃ nāgataṃ stutvā sugataṃ gativarjitam |

tena puṇyena loko'yaṃ vrajatāṃ saugatīṃ gatim || 11 ||



śrī paramārthastavaḥ samāptaḥ |